A 1350-19 Mudrārākṣasa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1350/19
Title: Mudrārākṣasa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1350-19 Inventory No. 44471

Reel No.: A 1350/19

Title Mudrārākṣasaprakāśa

Remarks a commentary on the Mudrārākṣasa

Author Vaṭeśvara

Subject Nāṭaka

Language Sanskrit

Reference BSP 3, p. 52, no. 112 (1/1444)

Manuscript Details

Script Devanagari (the first two sentences are in Newari)

Material paper

State complete

Size 31.3 x 12.0 cm

Folios 68

Lines per Folio 11

Foliation figures in the right margins of the verso

Date of Copying SAM (NS) 841

Place of Deposit NAK

Accession No. 1/1444

Manuscript Features

Excerpts

Beginning

❖ oṃ mahāgaṇeśāya namaḥ || ||

kalyāṇaṃ kalpavṛkṣaḥ paricaraṇaparasyāpi bhikṣuḥ kathaṃ syād,

yogī vā tat kimaṃgena numa tanuguṇāṃ eṣa rāgād vibharttiḥ |

kaṇṭhe hālāhalaṃ cet kim amṛtakiraṇaṃ vetti tarkkaṃ janānāṃ,

śṛṇvan smerānanaśrīr giripatitanayāvallabho vo viddhattāṃ || (fol. 1v1–3)

End

yat kiṃcin nayanāṭakārtham ahitavyākhyānadīkṣāvidā

vyākhyātaṃ mayi candraśarmmaguruṇā vyālokya keṣām vyathāṃ ||

mudrāṭippaṇam †indumodarayaśas tomādbhūtās† tadbudhā

sarveṣām anukaṃpayantu sataṃta(!) yuktāḥ pareṣāṃ hite ||

ye syur matsariṇaḥ kṛtāvihasatāṃ teṣāṃ svabhāvaḥ sthiras

†teṣvasyānnanatikṛyāphalavatī kūreṣu kasyāpyata† ||

ye tattatvabu⟨bhu⟩tsavaḥ paraguṇodabhavat (!) sudhāṃśukramas

teṣāṃ sa tu sadāravindayugale ’smākaṃ praṇāmāḥ śataṃ || (fol. 67v10–68r2)

Colophon

iti śrīmahāmahopādhyāyaśrīgaurīśvarātmajamiśraśrīvaṭeśvaraviracitamudrāprakāśe saptamo ṅkaḥ paripūrṇatām agamat || ||

śrīrāmacandrāya namaḥ || ||

samvat 841 mārgaśuklapakṣe purṇamāsyāyāṃ śaravāśare saṃpūrṇam itiḥ (!) || || śubham astu || || śubhaṃ || (fol. 68r2–5)

Microfilm Details

Reel No. A 1350/19

Date of Filming 15-11-1988

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks = A 350/8

Catalogued by RT

Date 27-01-2003

Bibliography