A 1350-19 Mudrārākṣasa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1350/19
Title: Mudrārākṣasa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1350-19 Inventory No. 44471
Reel No.: A 1350/19
Title Mudrārākṣasaprakāśa
Remarks a commentary on the Mudrārākṣasa
Author Vaṭeśvara
Subject Nāṭaka
Language Sanskrit
Reference BSP 3, p. 52, no. 112 (1/1444)
Manuscript Details
Script Devanagari (the first two sentences are in Newari)
Material paper
State complete
Size 31.3 x 12.0 cm
Folios 68
Lines per Folio 11
Foliation figures in the right margins of the verso
Date of Copying SAM (NS) 841
Place of Deposit NAK
Accession No. 1/1444
Manuscript Features
Excerpts
Beginning
❖ oṃ mahāgaṇeśāya namaḥ || ||
kalyāṇaṃ kalpavṛkṣaḥ paricaraṇaparasyāpi bhikṣuḥ kathaṃ syād,
yogī vā tat kimaṃgena numa tanuguṇāṃ eṣa rāgād vibharttiḥ |
kaṇṭhe hālāhalaṃ cet kim amṛtakiraṇaṃ vetti tarkkaṃ janānāṃ,
śṛṇvan smerānanaśrīr giripatitanayāvallabho vo viddhattāṃ || (fol. 1v1–3)
End
yat kiṃcin nayanāṭakārtham ahitavyākhyānadīkṣāvidā
vyākhyātaṃ mayi candraśarmmaguruṇā vyālokya keṣām vyathāṃ ||
mudrāṭippaṇam †indumodarayaśas tomādbhūtās† tadbudhā
sarveṣām anukaṃpayantu sataṃta(!) yuktāḥ pareṣāṃ hite ||
ye syur matsariṇaḥ kṛtāvihasatāṃ teṣāṃ svabhāvaḥ sthiras
†teṣvasyānnanatikṛyāphalavatī kūreṣu kasyāpyata† ||
ye tattatvabu⟨bhu⟩tsavaḥ paraguṇodabhavat (!) sudhāṃśukramas
teṣāṃ sa tu sadāravindayugale ’smākaṃ praṇāmāḥ śataṃ || (fol. 67v10–68r2)
Colophon
iti śrīmahāmahopādhyāyaśrīgaurīśvarātmajamiśraśrīvaṭeśvaraviracitamudrāprakāśe saptamo ṅkaḥ paripūrṇatām agamat || ||
śrīrāmacandrāya namaḥ || ||
samvat 841 mārgaśuklapakṣe purṇamāsyāyāṃ śaravāśare saṃpūrṇam itiḥ (!) || || śubham astu || || śubhaṃ || (fol. 68r2–5)
Microfilm Details
Reel No. A 1350/19
Date of Filming 15-11-1988
Exposures 71
Used Copy Kathmandu
Type of Film positive
Remarks = A 350/8
Catalogued by RT
Date 27-01-2003
Bibliography